Declension table of ?brahmasaṃhitāvyākhyā

Deva

FeminineSingularDualPlural
Nominativebrahmasaṃhitāvyākhyā brahmasaṃhitāvyākhye brahmasaṃhitāvyākhyāḥ
Vocativebrahmasaṃhitāvyākhye brahmasaṃhitāvyākhye brahmasaṃhitāvyākhyāḥ
Accusativebrahmasaṃhitāvyākhyām brahmasaṃhitāvyākhye brahmasaṃhitāvyākhyāḥ
Instrumentalbrahmasaṃhitāvyākhyayā brahmasaṃhitāvyākhyābhyām brahmasaṃhitāvyākhyābhiḥ
Dativebrahmasaṃhitāvyākhyāyai brahmasaṃhitāvyākhyābhyām brahmasaṃhitāvyākhyābhyaḥ
Ablativebrahmasaṃhitāvyākhyāyāḥ brahmasaṃhitāvyākhyābhyām brahmasaṃhitāvyākhyābhyaḥ
Genitivebrahmasaṃhitāvyākhyāyāḥ brahmasaṃhitāvyākhyayoḥ brahmasaṃhitāvyākhyānām
Locativebrahmasaṃhitāvyākhyāyām brahmasaṃhitāvyākhyayoḥ brahmasaṃhitāvyākhyāsu

Adverb -brahmasaṃhitāvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria