Declension table of ?brahmarahasyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativebrahmarahasyasaṃhitā brahmarahasyasaṃhite brahmarahasyasaṃhitāḥ
Vocativebrahmarahasyasaṃhite brahmarahasyasaṃhite brahmarahasyasaṃhitāḥ
Accusativebrahmarahasyasaṃhitām brahmarahasyasaṃhite brahmarahasyasaṃhitāḥ
Instrumentalbrahmarahasyasaṃhitayā brahmarahasyasaṃhitābhyām brahmarahasyasaṃhitābhiḥ
Dativebrahmarahasyasaṃhitāyai brahmarahasyasaṃhitābhyām brahmarahasyasaṃhitābhyaḥ
Ablativebrahmarahasyasaṃhitāyāḥ brahmarahasyasaṃhitābhyām brahmarahasyasaṃhitābhyaḥ
Genitivebrahmarahasyasaṃhitāyāḥ brahmarahasyasaṃhitayoḥ brahmarahasyasaṃhitānām
Locativebrahmarahasyasaṃhitāyām brahmarahasyasaṃhitayoḥ brahmarahasyasaṃhitāsu

Adverb -brahmarahasyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria