Declension table of brahmarākṣasa

Deva

MasculineSingularDualPlural
Nominativebrahmarākṣasaḥ brahmarākṣasau brahmarākṣasāḥ
Vocativebrahmarākṣasa brahmarākṣasau brahmarākṣasāḥ
Accusativebrahmarākṣasam brahmarākṣasau brahmarākṣasān
Instrumentalbrahmarākṣasena brahmarākṣasābhyām brahmarākṣasaiḥ brahmarākṣasebhiḥ
Dativebrahmarākṣasāya brahmarākṣasābhyām brahmarākṣasebhyaḥ
Ablativebrahmarākṣasāt brahmarākṣasābhyām brahmarākṣasebhyaḥ
Genitivebrahmarākṣasasya brahmarākṣasayoḥ brahmarākṣasānām
Locativebrahmarākṣase brahmarākṣasayoḥ brahmarākṣaseṣu

Compound brahmarākṣasa -

Adverb -brahmarākṣasam -brahmarākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria