Declension table of ?brahmapūta

Deva

MasculineSingularDualPlural
Nominativebrahmapūtaḥ brahmapūtau brahmapūtāḥ
Vocativebrahmapūta brahmapūtau brahmapūtāḥ
Accusativebrahmapūtam brahmapūtau brahmapūtān
Instrumentalbrahmapūtena brahmapūtābhyām brahmapūtaiḥ brahmapūtebhiḥ
Dativebrahmapūtāya brahmapūtābhyām brahmapūtebhyaḥ
Ablativebrahmapūtāt brahmapūtābhyām brahmapūtebhyaḥ
Genitivebrahmapūtasya brahmapūtayoḥ brahmapūtānām
Locativebrahmapūte brahmapūtayoḥ brahmapūteṣu

Compound brahmapūta -

Adverb -brahmapūtam -brahmapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria