Declension table of ?brahmapuramāhātmya

Deva

NeuterSingularDualPlural
Nominativebrahmapuramāhātmyam brahmapuramāhātmye brahmapuramāhātmyāni
Vocativebrahmapuramāhātmya brahmapuramāhātmye brahmapuramāhātmyāni
Accusativebrahmapuramāhātmyam brahmapuramāhātmye brahmapuramāhātmyāni
Instrumentalbrahmapuramāhātmyena brahmapuramāhātmyābhyām brahmapuramāhātmyaiḥ
Dativebrahmapuramāhātmyāya brahmapuramāhātmyābhyām brahmapuramāhātmyebhyaḥ
Ablativebrahmapuramāhātmyāt brahmapuramāhātmyābhyām brahmapuramāhātmyebhyaḥ
Genitivebrahmapuramāhātmyasya brahmapuramāhātmyayoḥ brahmapuramāhātmyānām
Locativebrahmapuramāhātmye brahmapuramāhātmyayoḥ brahmapuramāhātmyeṣu

Compound brahmapuramāhātmya -

Adverb -brahmapuramāhātmyam -brahmapuramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria