Declension table of ?brahmapuraka

Deva

MasculineSingularDualPlural
Nominativebrahmapurakaḥ brahmapurakau brahmapurakāḥ
Vocativebrahmapuraka brahmapurakau brahmapurakāḥ
Accusativebrahmapurakam brahmapurakau brahmapurakān
Instrumentalbrahmapurakeṇa brahmapurakābhyām brahmapurakaiḥ brahmapurakebhiḥ
Dativebrahmapurakāya brahmapurakābhyām brahmapurakebhyaḥ
Ablativebrahmapurakāt brahmapurakābhyām brahmapurakebhyaḥ
Genitivebrahmapurakasya brahmapurakayoḥ brahmapurakāṇām
Locativebrahmapurake brahmapurakayoḥ brahmapurakeṣu

Compound brahmapuraka -

Adverb -brahmapurakam -brahmapurakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria