Declension table of ?brahmapurākhya

Deva

NeuterSingularDualPlural
Nominativebrahmapurākhyam brahmapurākhye brahmapurākhyāṇi
Vocativebrahmapurākhya brahmapurākhye brahmapurākhyāṇi
Accusativebrahmapurākhyam brahmapurākhye brahmapurākhyāṇi
Instrumentalbrahmapurākhyeṇa brahmapurākhyābhyām brahmapurākhyaiḥ
Dativebrahmapurākhyāya brahmapurākhyābhyām brahmapurākhyebhyaḥ
Ablativebrahmapurākhyāt brahmapurākhyābhyām brahmapurākhyebhyaḥ
Genitivebrahmapurākhyasya brahmapurākhyayoḥ brahmapurākhyāṇām
Locativebrahmapurākhye brahmapurākhyayoḥ brahmapurākhyeṣu

Compound brahmapurākhya -

Adverb -brahmapurākhyam -brahmapurākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria