Declension table of ?brahmapurābhidheyā

Deva

FeminineSingularDualPlural
Nominativebrahmapurābhidheyā brahmapurābhidheye brahmapurābhidheyāḥ
Vocativebrahmapurābhidheye brahmapurābhidheye brahmapurābhidheyāḥ
Accusativebrahmapurābhidheyām brahmapurābhidheye brahmapurābhidheyāḥ
Instrumentalbrahmapurābhidheyayā brahmapurābhidheyābhyām brahmapurābhidheyābhiḥ
Dativebrahmapurābhidheyāyai brahmapurābhidheyābhyām brahmapurābhidheyābhyaḥ
Ablativebrahmapurābhidheyāyāḥ brahmapurābhidheyābhyām brahmapurābhidheyābhyaḥ
Genitivebrahmapurābhidheyāyāḥ brahmapurābhidheyayoḥ brahmapurābhidheyānām
Locativebrahmapurābhidheyāyām brahmapurābhidheyayoḥ brahmapurābhidheyāsu

Adverb -brahmapurābhidheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria