Declension table of ?brahmaprasūta

Deva

NeuterSingularDualPlural
Nominativebrahmaprasūtam brahmaprasūte brahmaprasūtāni
Vocativebrahmaprasūta brahmaprasūte brahmaprasūtāni
Accusativebrahmaprasūtam brahmaprasūte brahmaprasūtāni
Instrumentalbrahmaprasūtena brahmaprasūtābhyām brahmaprasūtaiḥ
Dativebrahmaprasūtāya brahmaprasūtābhyām brahmaprasūtebhyaḥ
Ablativebrahmaprasūtāt brahmaprasūtābhyām brahmaprasūtebhyaḥ
Genitivebrahmaprasūtasya brahmaprasūtayoḥ brahmaprasūtānām
Locativebrahmaprasūte brahmaprasūtayoḥ brahmaprasūteṣu

Compound brahmaprasūta -

Adverb -brahmaprasūtam -brahmaprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria