Declension table of ?brahmaprasūta

Deva

MasculineSingularDualPlural
Nominativebrahmaprasūtaḥ brahmaprasūtau brahmaprasūtāḥ
Vocativebrahmaprasūta brahmaprasūtau brahmaprasūtāḥ
Accusativebrahmaprasūtam brahmaprasūtau brahmaprasūtān
Instrumentalbrahmaprasūtena brahmaprasūtābhyām brahmaprasūtaiḥ brahmaprasūtebhiḥ
Dativebrahmaprasūtāya brahmaprasūtābhyām brahmaprasūtebhyaḥ
Ablativebrahmaprasūtāt brahmaprasūtābhyām brahmaprasūtebhyaḥ
Genitivebrahmaprasūtasya brahmaprasūtayoḥ brahmaprasūtānām
Locativebrahmaprasūte brahmaprasūtayoḥ brahmaprasūteṣu

Compound brahmaprasūta -

Adverb -brahmaprasūtam -brahmaprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria