Declension table of ?brahmaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativebrahmaprāyaścittam brahmaprāyaścitte brahmaprāyaścittāni
Vocativebrahmaprāyaścitta brahmaprāyaścitte brahmaprāyaścittāni
Accusativebrahmaprāyaścittam brahmaprāyaścitte brahmaprāyaścittāni
Instrumentalbrahmaprāyaścittena brahmaprāyaścittābhyām brahmaprāyaścittaiḥ
Dativebrahmaprāyaścittāya brahmaprāyaścittābhyām brahmaprāyaścittebhyaḥ
Ablativebrahmaprāyaścittāt brahmaprāyaścittābhyām brahmaprāyaścittebhyaḥ
Genitivebrahmaprāyaścittasya brahmaprāyaścittayoḥ brahmaprāyaścittānām
Locativebrahmaprāyaścitte brahmaprāyaścittayoḥ brahmaprāyaścitteṣu

Compound brahmaprāyaścitta -

Adverb -brahmaprāyaścittam -brahmaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria