Declension table of ?brahmanābha

Deva

MasculineSingularDualPlural
Nominativebrahmanābhaḥ brahmanābhau brahmanābhāḥ
Vocativebrahmanābha brahmanābhau brahmanābhāḥ
Accusativebrahmanābham brahmanābhau brahmanābhān
Instrumentalbrahmanābhena brahmanābhābhyām brahmanābhaiḥ brahmanābhebhiḥ
Dativebrahmanābhāya brahmanābhābhyām brahmanābhebhyaḥ
Ablativebrahmanābhāt brahmanābhābhyām brahmanābhebhyaḥ
Genitivebrahmanābhasya brahmanābhayoḥ brahmanābhānām
Locativebrahmanābhe brahmanābhayoḥ brahmanābheṣu

Compound brahmanābha -

Adverb -brahmanābham -brahmanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria