Declension table of ?brahmamūrdhabhṛt

Deva

MasculineSingularDualPlural
Nominativebrahmamūrdhabhṛt brahmamūrdhabhṛtau brahmamūrdhabhṛtaḥ
Vocativebrahmamūrdhabhṛt brahmamūrdhabhṛtau brahmamūrdhabhṛtaḥ
Accusativebrahmamūrdhabhṛtam brahmamūrdhabhṛtau brahmamūrdhabhṛtaḥ
Instrumentalbrahmamūrdhabhṛtā brahmamūrdhabhṛdbhyām brahmamūrdhabhṛdbhiḥ
Dativebrahmamūrdhabhṛte brahmamūrdhabhṛdbhyām brahmamūrdhabhṛdbhyaḥ
Ablativebrahmamūrdhabhṛtaḥ brahmamūrdhabhṛdbhyām brahmamūrdhabhṛdbhyaḥ
Genitivebrahmamūrdhabhṛtaḥ brahmamūrdhabhṛtoḥ brahmamūrdhabhṛtām
Locativebrahmamūrdhabhṛti brahmamūrdhabhṛtoḥ brahmamūrdhabhṛtsu

Compound brahmamūrdhabhṛt -

Adverb -brahmamūrdhabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria