Declension table of ?brahmamāṇḍūkī

Deva

FeminineSingularDualPlural
Nominativebrahmamāṇḍūkī brahmamāṇḍūkyau brahmamāṇḍūkyaḥ
Vocativebrahmamāṇḍūki brahmamāṇḍūkyau brahmamāṇḍūkyaḥ
Accusativebrahmamāṇḍūkīm brahmamāṇḍūkyau brahmamāṇḍūkīḥ
Instrumentalbrahmamāṇḍūkyā brahmamāṇḍūkībhyām brahmamāṇḍūkībhiḥ
Dativebrahmamāṇḍūkyai brahmamāṇḍūkībhyām brahmamāṇḍūkībhyaḥ
Ablativebrahmamāṇḍūkyāḥ brahmamāṇḍūkībhyām brahmamāṇḍūkībhyaḥ
Genitivebrahmamāṇḍūkyāḥ brahmamāṇḍūkyoḥ brahmamāṇḍūkīnām
Locativebrahmamāṇḍūkyām brahmamāṇḍūkyoḥ brahmamāṇḍūkīṣu

Compound brahmamāṇḍūki - brahmamāṇḍūkī -

Adverb -brahmamāṇḍūki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria