Declension table of ?brahmakileya

Deva

MasculineSingularDualPlural
Nominativebrahmakileyaḥ brahmakileyau brahmakileyāḥ
Vocativebrahmakileya brahmakileyau brahmakileyāḥ
Accusativebrahmakileyam brahmakileyau brahmakileyān
Instrumentalbrahmakileyena brahmakileyābhyām brahmakileyaiḥ brahmakileyebhiḥ
Dativebrahmakileyāya brahmakileyābhyām brahmakileyebhyaḥ
Ablativebrahmakileyāt brahmakileyābhyām brahmakileyebhyaḥ
Genitivebrahmakileyasya brahmakileyayoḥ brahmakileyānām
Locativebrahmakileye brahmakileyayoḥ brahmakileyeṣu

Compound brahmakileya -

Adverb -brahmakileyam -brahmakileyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria