Declension table of ?brahmakarmasamādhi_ā

Deva

FeminineSingularDualPlural
Nominativebrahmakarmasamādhi_ā brahmakarmasamādhi_e brahmakarmasamādhi_āḥ
Vocativebrahmakarmasamādhi_e brahmakarmasamādhi_e brahmakarmasamādhi_āḥ
Accusativebrahmakarmasamādhi_ām brahmakarmasamādhi_e brahmakarmasamādhi_āḥ
Instrumentalbrahmakarmasamādhi_ayā brahmakarmasamādhi_ābhyām brahmakarmasamādhi_ābhiḥ
Dativebrahmakarmasamādhi_āyai brahmakarmasamādhi_ābhyām brahmakarmasamādhi_ābhyaḥ
Ablativebrahmakarmasamādhi_āyāḥ brahmakarmasamādhi_ābhyām brahmakarmasamādhi_ābhyaḥ
Genitivebrahmakarmasamādhi_āyāḥ brahmakarmasamādhi_ayoḥ brahmakarmasamādhi_ānām
Locativebrahmakarmasamādhi_āyām brahmakarmasamādhi_ayoḥ brahmakarmasamādhi_āsu

Adverb -brahmakarmasamādhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria