Declension table of ?brahmakarmasamādhi

Deva

NeuterSingularDualPlural
Nominativebrahmakarmasamādhi brahmakarmasamādhinī brahmakarmasamādhīni
Vocativebrahmakarmasamādhi brahmakarmasamādhinī brahmakarmasamādhīni
Accusativebrahmakarmasamādhi brahmakarmasamādhinī brahmakarmasamādhīni
Instrumentalbrahmakarmasamādhinā brahmakarmasamādhibhyām brahmakarmasamādhibhiḥ
Dativebrahmakarmasamādhine brahmakarmasamādhibhyām brahmakarmasamādhibhyaḥ
Ablativebrahmakarmasamādhinaḥ brahmakarmasamādhibhyām brahmakarmasamādhibhyaḥ
Genitivebrahmakarmasamādhinaḥ brahmakarmasamādhinoḥ brahmakarmasamādhīnām
Locativebrahmakarmasamādhini brahmakarmasamādhinoḥ brahmakarmasamādhiṣu

Compound brahmakarmasamādhi -

Adverb -brahmakarmasamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria