Declension table of ?brahmakṣatra

Deva

NeuterSingularDualPlural
Nominativebrahmakṣatram brahmakṣatre brahmakṣatrāṇi
Vocativebrahmakṣatra brahmakṣatre brahmakṣatrāṇi
Accusativebrahmakṣatram brahmakṣatre brahmakṣatrāṇi
Instrumentalbrahmakṣatreṇa brahmakṣatrābhyām brahmakṣatraiḥ
Dativebrahmakṣatrāya brahmakṣatrābhyām brahmakṣatrebhyaḥ
Ablativebrahmakṣatrāt brahmakṣatrābhyām brahmakṣatrebhyaḥ
Genitivebrahmakṣatrasya brahmakṣatrayoḥ brahmakṣatrāṇām
Locativebrahmakṣatre brahmakṣatrayoḥ brahmakṣatreṣu

Compound brahmakṣatra -

Adverb -brahmakṣatram -brahmakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria