Declension table of ?brahmakṛta

Deva

MasculineSingularDualPlural
Nominativebrahmakṛtaḥ brahmakṛtau brahmakṛtāḥ
Vocativebrahmakṛta brahmakṛtau brahmakṛtāḥ
Accusativebrahmakṛtam brahmakṛtau brahmakṛtān
Instrumentalbrahmakṛtena brahmakṛtābhyām brahmakṛtaiḥ brahmakṛtebhiḥ
Dativebrahmakṛtāya brahmakṛtābhyām brahmakṛtebhyaḥ
Ablativebrahmakṛtāt brahmakṛtābhyām brahmakṛtebhyaḥ
Genitivebrahmakṛtasya brahmakṛtayoḥ brahmakṛtānām
Locativebrahmakṛte brahmakṛtayoḥ brahmakṛteṣu

Compound brahmakṛta -

Adverb -brahmakṛtam -brahmakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria