Declension table of ?brahmajñānopadeśa

Deva

MasculineSingularDualPlural
Nominativebrahmajñānopadeśaḥ brahmajñānopadeśau brahmajñānopadeśāḥ
Vocativebrahmajñānopadeśa brahmajñānopadeśau brahmajñānopadeśāḥ
Accusativebrahmajñānopadeśam brahmajñānopadeśau brahmajñānopadeśān
Instrumentalbrahmajñānopadeśena brahmajñānopadeśābhyām brahmajñānopadeśaiḥ brahmajñānopadeśebhiḥ
Dativebrahmajñānopadeśāya brahmajñānopadeśābhyām brahmajñānopadeśebhyaḥ
Ablativebrahmajñānopadeśāt brahmajñānopadeśābhyām brahmajñānopadeśebhyaḥ
Genitivebrahmajñānopadeśasya brahmajñānopadeśayoḥ brahmajñānopadeśānām
Locativebrahmajñānopadeśe brahmajñānopadeśayoḥ brahmajñānopadeśeṣu

Compound brahmajñānopadeśa -

Adverb -brahmajñānopadeśam -brahmajñānopadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria