Declension table of ?brahmajūta

Deva

NeuterSingularDualPlural
Nominativebrahmajūtam brahmajūte brahmajūtāni
Vocativebrahmajūta brahmajūte brahmajūtāni
Accusativebrahmajūtam brahmajūte brahmajūtāni
Instrumentalbrahmajūtena brahmajūtābhyām brahmajūtaiḥ
Dativebrahmajūtāya brahmajūtābhyām brahmajūtebhyaḥ
Ablativebrahmajūtāt brahmajūtābhyām brahmajūtebhyaḥ
Genitivebrahmajūtasya brahmajūtayoḥ brahmajūtānām
Locativebrahmajūte brahmajūtayoḥ brahmajūteṣu

Compound brahmajūta -

Adverb -brahmajūtam -brahmajūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria