Declension table of ?brahmajuṣṭa

Deva

NeuterSingularDualPlural
Nominativebrahmajuṣṭam brahmajuṣṭe brahmajuṣṭāni
Vocativebrahmajuṣṭa brahmajuṣṭe brahmajuṣṭāni
Accusativebrahmajuṣṭam brahmajuṣṭe brahmajuṣṭāni
Instrumentalbrahmajuṣṭena brahmajuṣṭābhyām brahmajuṣṭaiḥ
Dativebrahmajuṣṭāya brahmajuṣṭābhyām brahmajuṣṭebhyaḥ
Ablativebrahmajuṣṭāt brahmajuṣṭābhyām brahmajuṣṭebhyaḥ
Genitivebrahmajuṣṭasya brahmajuṣṭayoḥ brahmajuṣṭānām
Locativebrahmajuṣṭe brahmajuṣṭayoḥ brahmajuṣṭeṣu

Compound brahmajuṣṭa -

Adverb -brahmajuṣṭam -brahmajuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria