Declension table of ?brahmagītāvyākhyā

Deva

FeminineSingularDualPlural
Nominativebrahmagītāvyākhyā brahmagītāvyākhye brahmagītāvyākhyāḥ
Vocativebrahmagītāvyākhye brahmagītāvyākhye brahmagītāvyākhyāḥ
Accusativebrahmagītāvyākhyām brahmagītāvyākhye brahmagītāvyākhyāḥ
Instrumentalbrahmagītāvyākhyayā brahmagītāvyākhyābhyām brahmagītāvyākhyābhiḥ
Dativebrahmagītāvyākhyāyai brahmagītāvyākhyābhyām brahmagītāvyākhyābhyaḥ
Ablativebrahmagītāvyākhyāyāḥ brahmagītāvyākhyābhyām brahmagītāvyākhyābhyaḥ
Genitivebrahmagītāvyākhyāyāḥ brahmagītāvyākhyayoḥ brahmagītāvyākhyānām
Locativebrahmagītāvyākhyāyām brahmagītāvyākhyayoḥ brahmagītāvyākhyāsu

Adverb -brahmagītāvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria