Declension table of ?brahmaghoṣa

Deva

MasculineSingularDualPlural
Nominativebrahmaghoṣaḥ brahmaghoṣau brahmaghoṣāḥ
Vocativebrahmaghoṣa brahmaghoṣau brahmaghoṣāḥ
Accusativebrahmaghoṣam brahmaghoṣau brahmaghoṣān
Instrumentalbrahmaghoṣeṇa brahmaghoṣābhyām brahmaghoṣaiḥ brahmaghoṣebhiḥ
Dativebrahmaghoṣāya brahmaghoṣābhyām brahmaghoṣebhyaḥ
Ablativebrahmaghoṣāt brahmaghoṣābhyām brahmaghoṣebhyaḥ
Genitivebrahmaghoṣasya brahmaghoṣayoḥ brahmaghoṣāṇām
Locativebrahmaghoṣe brahmaghoṣayoḥ brahmaghoṣeṣu

Compound brahmaghoṣa -

Adverb -brahmaghoṣam -brahmaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria