Declension table of ?brahmaghātinī

Deva

FeminineSingularDualPlural
Nominativebrahmaghātinī brahmaghātinyau brahmaghātinyaḥ
Vocativebrahmaghātini brahmaghātinyau brahmaghātinyaḥ
Accusativebrahmaghātinīm brahmaghātinyau brahmaghātinīḥ
Instrumentalbrahmaghātinyā brahmaghātinībhyām brahmaghātinībhiḥ
Dativebrahmaghātinyai brahmaghātinībhyām brahmaghātinībhyaḥ
Ablativebrahmaghātinyāḥ brahmaghātinībhyām brahmaghātinībhyaḥ
Genitivebrahmaghātinyāḥ brahmaghātinyoḥ brahmaghātinīnām
Locativebrahmaghātinyām brahmaghātinyoḥ brahmaghātinīṣu

Compound brahmaghātini - brahmaghātinī -

Adverb -brahmaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria