Declension table of ?brahmadharmadviṣ

Deva

MasculineSingularDualPlural
Nominativebrahmadharmadviṭ brahmadharmadviṣau brahmadharmadviṣaḥ
Vocativebrahmadharmadviṭ brahmadharmadviṣau brahmadharmadviṣaḥ
Accusativebrahmadharmadviṣam brahmadharmadviṣau brahmadharmadviṣaḥ
Instrumentalbrahmadharmadviṣā brahmadharmadviḍbhyām brahmadharmadviḍbhiḥ
Dativebrahmadharmadviṣe brahmadharmadviḍbhyām brahmadharmadviḍbhyaḥ
Ablativebrahmadharmadviṣaḥ brahmadharmadviḍbhyām brahmadharmadviḍbhyaḥ
Genitivebrahmadharmadviṣaḥ brahmadharmadviṣoḥ brahmadharmadviṣām
Locativebrahmadharmadviṣi brahmadharmadviṣoḥ brahmadharmadviṭsu

Compound brahmadharmadviṭ -

Adverb -brahmadharmadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria