Declension table of ?brahmadaitya

Deva

MasculineSingularDualPlural
Nominativebrahmadaityaḥ brahmadaityau brahmadaityāḥ
Vocativebrahmadaitya brahmadaityau brahmadaityāḥ
Accusativebrahmadaityam brahmadaityau brahmadaityān
Instrumentalbrahmadaityena brahmadaityābhyām brahmadaityaiḥ brahmadaityebhiḥ
Dativebrahmadaityāya brahmadaityābhyām brahmadaityebhyaḥ
Ablativebrahmadaityāt brahmadaityābhyām brahmadaityebhyaḥ
Genitivebrahmadaityasya brahmadaityayoḥ brahmadaityānām
Locativebrahmadaitye brahmadaityayoḥ brahmadaityeṣu

Compound brahmadaitya -

Adverb -brahmadaityam -brahmadaityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria