Declension table of ?brahmadāyaharā

Deva

FeminineSingularDualPlural
Nominativebrahmadāyaharā brahmadāyahare brahmadāyaharāḥ
Vocativebrahmadāyahare brahmadāyahare brahmadāyaharāḥ
Accusativebrahmadāyaharām brahmadāyahare brahmadāyaharāḥ
Instrumentalbrahmadāyaharayā brahmadāyaharābhyām brahmadāyaharābhiḥ
Dativebrahmadāyaharāyai brahmadāyaharābhyām brahmadāyaharābhyaḥ
Ablativebrahmadāyaharāyāḥ brahmadāyaharābhyām brahmadāyaharābhyaḥ
Genitivebrahmadāyaharāyāḥ brahmadāyaharayoḥ brahmadāyaharāṇām
Locativebrahmadāyaharāyām brahmadāyaharayoḥ brahmadāyaharāsu

Adverb -brahmadāyaharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria