Declension table of ?brahmadāyādā

Deva

FeminineSingularDualPlural
Nominativebrahmadāyādā brahmadāyāde brahmadāyādāḥ
Vocativebrahmadāyāde brahmadāyāde brahmadāyādāḥ
Accusativebrahmadāyādām brahmadāyāde brahmadāyādāḥ
Instrumentalbrahmadāyādayā brahmadāyādābhyām brahmadāyādābhiḥ
Dativebrahmadāyādāyai brahmadāyādābhyām brahmadāyādābhyaḥ
Ablativebrahmadāyādāyāḥ brahmadāyādābhyām brahmadāyādābhyaḥ
Genitivebrahmadāyādāyāḥ brahmadāyādayoḥ brahmadāyādānām
Locativebrahmadāyādāyām brahmadāyādayoḥ brahmadāyādāsu

Adverb -brahmadāyādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria