Declension table of ?brahmacārivāsinī

Deva

FeminineSingularDualPlural
Nominativebrahmacārivāsinī brahmacārivāsinyau brahmacārivāsinyaḥ
Vocativebrahmacārivāsini brahmacārivāsinyau brahmacārivāsinyaḥ
Accusativebrahmacārivāsinīm brahmacārivāsinyau brahmacārivāsinīḥ
Instrumentalbrahmacārivāsinyā brahmacārivāsinībhyām brahmacārivāsinībhiḥ
Dativebrahmacārivāsinyai brahmacārivāsinībhyām brahmacārivāsinībhyaḥ
Ablativebrahmacārivāsinyāḥ brahmacārivāsinībhyām brahmacārivāsinībhyaḥ
Genitivebrahmacārivāsinyāḥ brahmacārivāsinyoḥ brahmacārivāsinīnām
Locativebrahmacārivāsinyām brahmacārivāsinyoḥ brahmacārivāsinīṣu

Compound brahmacārivāsini - brahmacārivāsinī -

Adverb -brahmacārivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria