Declension table of ?brahmabruva

Deva

MasculineSingularDualPlural
Nominativebrahmabruvaḥ brahmabruvau brahmabruvāḥ
Vocativebrahmabruva brahmabruvau brahmabruvāḥ
Accusativebrahmabruvam brahmabruvau brahmabruvān
Instrumentalbrahmabruveṇa brahmabruvābhyām brahmabruvaiḥ brahmabruvebhiḥ
Dativebrahmabruvāya brahmabruvābhyām brahmabruvebhyaḥ
Ablativebrahmabruvāt brahmabruvābhyām brahmabruvebhyaḥ
Genitivebrahmabruvasya brahmabruvayoḥ brahmabruvāṇām
Locativebrahmabruve brahmabruvayoḥ brahmabruveṣu

Compound brahmabruva -

Adverb -brahmabruvam -brahmabruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria