Declension table of ?brahmabodhyā

Deva

FeminineSingularDualPlural
Nominativebrahmabodhyā brahmabodhye brahmabodhyāḥ
Vocativebrahmabodhye brahmabodhye brahmabodhyāḥ
Accusativebrahmabodhyām brahmabodhye brahmabodhyāḥ
Instrumentalbrahmabodhyayā brahmabodhyābhyām brahmabodhyābhiḥ
Dativebrahmabodhyāyai brahmabodhyābhyām brahmabodhyābhyaḥ
Ablativebrahmabodhyāyāḥ brahmabodhyābhyām brahmabodhyābhyaḥ
Genitivebrahmabodhyāyāḥ brahmabodhyayoḥ brahmabodhyānām
Locativebrahmabodhyāyām brahmabodhyayoḥ brahmabodhyāsu

Adverb -brahmabodhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria