Declension table of ?brahmabodha

Deva

MasculineSingularDualPlural
Nominativebrahmabodhaḥ brahmabodhau brahmabodhāḥ
Vocativebrahmabodha brahmabodhau brahmabodhāḥ
Accusativebrahmabodham brahmabodhau brahmabodhān
Instrumentalbrahmabodhena brahmabodhābhyām brahmabodhaiḥ brahmabodhebhiḥ
Dativebrahmabodhāya brahmabodhābhyām brahmabodhebhyaḥ
Ablativebrahmabodhāt brahmabodhābhyām brahmabodhebhyaḥ
Genitivebrahmabodhasya brahmabodhayoḥ brahmabodhānām
Locativebrahmabodhe brahmabodhayoḥ brahmabodheṣu

Compound brahmabodha -

Adverb -brahmabodham -brahmabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria