Declension table of ?brahmabhūyatva

Deva

NeuterSingularDualPlural
Nominativebrahmabhūyatvam brahmabhūyatve brahmabhūyatvāni
Vocativebrahmabhūyatva brahmabhūyatve brahmabhūyatvāni
Accusativebrahmabhūyatvam brahmabhūyatve brahmabhūyatvāni
Instrumentalbrahmabhūyatvena brahmabhūyatvābhyām brahmabhūyatvaiḥ
Dativebrahmabhūyatvāya brahmabhūyatvābhyām brahmabhūyatvebhyaḥ
Ablativebrahmabhūyatvāt brahmabhūyatvābhyām brahmabhūyatvebhyaḥ
Genitivebrahmabhūyatvasya brahmabhūyatvayoḥ brahmabhūyatvānām
Locativebrahmabhūyatve brahmabhūyatvayoḥ brahmabhūyatveṣu

Compound brahmabhūyatva -

Adverb -brahmabhūyatvam -brahmabhūyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria