Declension table of ?brahmabhavana

Deva

NeuterSingularDualPlural
Nominativebrahmabhavanam brahmabhavane brahmabhavanāni
Vocativebrahmabhavana brahmabhavane brahmabhavanāni
Accusativebrahmabhavanam brahmabhavane brahmabhavanāni
Instrumentalbrahmabhavanena brahmabhavanābhyām brahmabhavanaiḥ
Dativebrahmabhavanāya brahmabhavanābhyām brahmabhavanebhyaḥ
Ablativebrahmabhavanāt brahmabhavanābhyām brahmabhavanebhyaḥ
Genitivebrahmabhavanasya brahmabhavanayoḥ brahmabhavanānām
Locativebrahmabhavane brahmabhavanayoḥ brahmabhavaneṣu

Compound brahmabhavana -

Adverb -brahmabhavanam -brahmabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria