Declension table of ?brahmabhāvastotra

Deva

NeuterSingularDualPlural
Nominativebrahmabhāvastotram brahmabhāvastotre brahmabhāvastotrāṇi
Vocativebrahmabhāvastotra brahmabhāvastotre brahmabhāvastotrāṇi
Accusativebrahmabhāvastotram brahmabhāvastotre brahmabhāvastotrāṇi
Instrumentalbrahmabhāvastotreṇa brahmabhāvastotrābhyām brahmabhāvastotraiḥ
Dativebrahmabhāvastotrāya brahmabhāvastotrābhyām brahmabhāvastotrebhyaḥ
Ablativebrahmabhāvastotrāt brahmabhāvastotrābhyām brahmabhāvastotrebhyaḥ
Genitivebrahmabhāvastotrasya brahmabhāvastotrayoḥ brahmabhāvastotrāṇām
Locativebrahmabhāvastotre brahmabhāvastotrayoḥ brahmabhāvastotreṣu

Compound brahmabhāvastotra -

Adverb -brahmabhāvastotram -brahmabhāvastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria