Declension table of ?brahmabali

Deva

MasculineSingularDualPlural
Nominativebrahmabaliḥ brahmabalī brahmabalayaḥ
Vocativebrahmabale brahmabalī brahmabalayaḥ
Accusativebrahmabalim brahmabalī brahmabalīn
Instrumentalbrahmabalinā brahmabalibhyām brahmabalibhiḥ
Dativebrahmabalaye brahmabalibhyām brahmabalibhyaḥ
Ablativebrahmabaleḥ brahmabalibhyām brahmabalibhyaḥ
Genitivebrahmabaleḥ brahmabalyoḥ brahmabalīnām
Locativebrahmabalau brahmabalyoḥ brahmabaliṣu

Compound brahmabali -

Adverb -brahmabali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria