Declension table of ?brahmāyuṣā

Deva

FeminineSingularDualPlural
Nominativebrahmāyuṣā brahmāyuṣe brahmāyuṣāḥ
Vocativebrahmāyuṣe brahmāyuṣe brahmāyuṣāḥ
Accusativebrahmāyuṣām brahmāyuṣe brahmāyuṣāḥ
Instrumentalbrahmāyuṣayā brahmāyuṣābhyām brahmāyuṣābhiḥ
Dativebrahmāyuṣāyai brahmāyuṣābhyām brahmāyuṣābhyaḥ
Ablativebrahmāyuṣāyāḥ brahmāyuṣābhyām brahmāyuṣābhyaḥ
Genitivebrahmāyuṣāyāḥ brahmāyuṣayoḥ brahmāyuṣāṇām
Locativebrahmāyuṣāyām brahmāyuṣayoḥ brahmāyuṣāsu

Adverb -brahmāyuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria