Declension table of ?brahmāstrakavaca

Deva

NeuterSingularDualPlural
Nominativebrahmāstrakavacam brahmāstrakavace brahmāstrakavacāni
Vocativebrahmāstrakavaca brahmāstrakavace brahmāstrakavacāni
Accusativebrahmāstrakavacam brahmāstrakavace brahmāstrakavacāni
Instrumentalbrahmāstrakavacena brahmāstrakavacābhyām brahmāstrakavacaiḥ
Dativebrahmāstrakavacāya brahmāstrakavacābhyām brahmāstrakavacebhyaḥ
Ablativebrahmāstrakavacāt brahmāstrakavacābhyām brahmāstrakavacebhyaḥ
Genitivebrahmāstrakavacasya brahmāstrakavacayoḥ brahmāstrakavacānām
Locativebrahmāstrakavace brahmāstrakavacayoḥ brahmāstrakavaceṣu

Compound brahmāstrakavaca -

Adverb -brahmāstrakavacam -brahmāstrakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria