Declension table of ?brahmāsananiviṣṭa

Deva

MasculineSingularDualPlural
Nominativebrahmāsananiviṣṭaḥ brahmāsananiviṣṭau brahmāsananiviṣṭāḥ
Vocativebrahmāsananiviṣṭa brahmāsananiviṣṭau brahmāsananiviṣṭāḥ
Accusativebrahmāsananiviṣṭam brahmāsananiviṣṭau brahmāsananiviṣṭān
Instrumentalbrahmāsananiviṣṭena brahmāsananiviṣṭābhyām brahmāsananiviṣṭaiḥ brahmāsananiviṣṭebhiḥ
Dativebrahmāsananiviṣṭāya brahmāsananiviṣṭābhyām brahmāsananiviṣṭebhyaḥ
Ablativebrahmāsananiviṣṭāt brahmāsananiviṣṭābhyām brahmāsananiviṣṭebhyaḥ
Genitivebrahmāsananiviṣṭasya brahmāsananiviṣṭayoḥ brahmāsananiviṣṭānām
Locativebrahmāsananiviṣṭe brahmāsananiviṣṭayoḥ brahmāsananiviṣṭeṣu

Compound brahmāsananiviṣṭa -

Adverb -brahmāsananiviṣṭam -brahmāsananiviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria