Declension table of ?brahmānandīya

Deva

NeuterSingularDualPlural
Nominativebrahmānandīyam brahmānandīye brahmānandīyāni
Vocativebrahmānandīya brahmānandīye brahmānandīyāni
Accusativebrahmānandīyam brahmānandīye brahmānandīyāni
Instrumentalbrahmānandīyena brahmānandīyābhyām brahmānandīyaiḥ
Dativebrahmānandīyāya brahmānandīyābhyām brahmānandīyebhyaḥ
Ablativebrahmānandīyāt brahmānandīyābhyām brahmānandīyebhyaḥ
Genitivebrahmānandīyasya brahmānandīyayoḥ brahmānandīyānām
Locativebrahmānandīye brahmānandīyayoḥ brahmānandīyeṣu

Compound brahmānandīya -

Adverb -brahmānandīyam -brahmānandīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria