Declension table of ?brahmānandavallī

Deva

FeminineSingularDualPlural
Nominativebrahmānandavallī brahmānandavallyau brahmānandavallyaḥ
Vocativebrahmānandavalli brahmānandavallyau brahmānandavallyaḥ
Accusativebrahmānandavallīm brahmānandavallyau brahmānandavallīḥ
Instrumentalbrahmānandavallyā brahmānandavallībhyām brahmānandavallībhiḥ
Dativebrahmānandavallyai brahmānandavallībhyām brahmānandavallībhyaḥ
Ablativebrahmānandavallyāḥ brahmānandavallībhyām brahmānandavallībhyaḥ
Genitivebrahmānandavallyāḥ brahmānandavallyoḥ brahmānandavallīnām
Locativebrahmānandavallyām brahmānandavallyoḥ brahmānandavallīṣu

Compound brahmānandavalli - brahmānandavallī -

Adverb -brahmānandavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria