Declension table of ?brahmānandasārasvatī

Deva

MasculineSingularDualPlural
Nominativebrahmānandasārasvatīḥ brahmānandasārasvatyā brahmānandasārasvatyaḥ
Vocativebrahmānandasārasvatīḥ brahmānandasārasvati brahmānandasārasvatyā brahmānandasārasvatyaḥ
Accusativebrahmānandasārasvatyam brahmānandasārasvatyā brahmānandasārasvatyaḥ
Instrumentalbrahmānandasārasvatyā brahmānandasārasvatībhyām brahmānandasārasvatībhiḥ
Dativebrahmānandasārasvatye brahmānandasārasvatībhyām brahmānandasārasvatībhyaḥ
Ablativebrahmānandasārasvatyaḥ brahmānandasārasvatībhyām brahmānandasārasvatībhyaḥ
Genitivebrahmānandasārasvatyaḥ brahmānandasārasvatyoḥ brahmānandasārasvatīnām
Locativebrahmānandasārasvatyi brahmānandasārasvatyām brahmānandasārasvatyoḥ brahmānandasārasvatīṣu

Compound brahmānandasārasvati - brahmānandasārasvatī -

Adverb -brahmānandasārasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria