Declension table of ?brahmākṣara

Deva

NeuterSingularDualPlural
Nominativebrahmākṣaram brahmākṣare brahmākṣarāṇi
Vocativebrahmākṣara brahmākṣare brahmākṣarāṇi
Accusativebrahmākṣaram brahmākṣare brahmākṣarāṇi
Instrumentalbrahmākṣareṇa brahmākṣarābhyām brahmākṣaraiḥ
Dativebrahmākṣarāya brahmākṣarābhyām brahmākṣarebhyaḥ
Ablativebrahmākṣarāt brahmākṣarābhyām brahmākṣarebhyaḥ
Genitivebrahmākṣarasya brahmākṣarayoḥ brahmākṣarāṇām
Locativebrahmākṣare brahmākṣarayoḥ brahmākṣareṣu

Compound brahmākṣara -

Adverb -brahmākṣaram -brahmākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria