Declension table of ?brahmāhutā

Deva

FeminineSingularDualPlural
Nominativebrahmāhutā brahmāhute brahmāhutāḥ
Vocativebrahmāhute brahmāhute brahmāhutāḥ
Accusativebrahmāhutām brahmāhute brahmāhutāḥ
Instrumentalbrahmāhutayā brahmāhutābhyām brahmāhutābhiḥ
Dativebrahmāhutāyai brahmāhutābhyām brahmāhutābhyaḥ
Ablativebrahmāhutāyāḥ brahmāhutābhyām brahmāhutābhyaḥ
Genitivebrahmāhutāyāḥ brahmāhutayoḥ brahmāhutānām
Locativebrahmāhutāyām brahmāhutayoḥ brahmāhutāsu

Adverb -brahmāhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria