Declension table of ?brahmāṅgabhū

Deva

NeuterSingularDualPlural
Nominativebrahmāṅgabhu brahmāṅgabhuṇī brahmāṅgabhūṇi
Vocativebrahmāṅgabhu brahmāṅgabhuṇī brahmāṅgabhūṇi
Accusativebrahmāṅgabhu brahmāṅgabhuṇī brahmāṅgabhūṇi
Instrumentalbrahmāṅgabhuṇā brahmāṅgabhubhyām brahmāṅgabhubhiḥ
Dativebrahmāṅgabhuṇe brahmāṅgabhubhyām brahmāṅgabhubhyaḥ
Ablativebrahmāṅgabhuṇaḥ brahmāṅgabhubhyām brahmāṅgabhubhyaḥ
Genitivebrahmāṅgabhuṇaḥ brahmāṅgabhuṇoḥ brahmāṅgabhūṇām
Locativebrahmāṅgabhuṇi brahmāṅgabhuṇoḥ brahmāṅgabhuṣu

Compound brahmāṅgabhu -

Adverb -brahmāṅgabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria