Declension table of ?brahmādhigamikā

Deva

FeminineSingularDualPlural
Nominativebrahmādhigamikā brahmādhigamike brahmādhigamikāḥ
Vocativebrahmādhigamike brahmādhigamike brahmādhigamikāḥ
Accusativebrahmādhigamikām brahmādhigamike brahmādhigamikāḥ
Instrumentalbrahmādhigamikayā brahmādhigamikābhyām brahmādhigamikābhiḥ
Dativebrahmādhigamikāyai brahmādhigamikābhyām brahmādhigamikābhyaḥ
Ablativebrahmādhigamikāyāḥ brahmādhigamikābhyām brahmādhigamikābhyaḥ
Genitivebrahmādhigamikāyāḥ brahmādhigamikayoḥ brahmādhigamikānām
Locativebrahmādhigamikāyām brahmādhigamikayoḥ brahmādhigamikāsu

Adverb -brahmādhigamikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria