Declension table of brahmāṇḍa

Deva

NeuterSingularDualPlural
Nominativebrahmāṇḍam brahmāṇḍe brahmāṇḍāni
Vocativebrahmāṇḍa brahmāṇḍe brahmāṇḍāni
Accusativebrahmāṇḍam brahmāṇḍe brahmāṇḍāni
Instrumentalbrahmāṇḍena brahmāṇḍābhyām brahmāṇḍaiḥ
Dativebrahmāṇḍāya brahmāṇḍābhyām brahmāṇḍebhyaḥ
Ablativebrahmāṇḍāt brahmāṇḍābhyām brahmāṇḍebhyaḥ
Genitivebrahmāṇḍasya brahmāṇḍayoḥ brahmāṇḍānām
Locativebrahmāṇḍe brahmāṇḍayoḥ brahmāṇḍeṣu

Compound brahmāṇḍa -

Adverb -brahmāṇḍam -brahmāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria