Declension table of ?brahmaṇyabhāskara

Deva

MasculineSingularDualPlural
Nominativebrahmaṇyabhāskaraḥ brahmaṇyabhāskarau brahmaṇyabhāskarāḥ
Vocativebrahmaṇyabhāskara brahmaṇyabhāskarau brahmaṇyabhāskarāḥ
Accusativebrahmaṇyabhāskaram brahmaṇyabhāskarau brahmaṇyabhāskarān
Instrumentalbrahmaṇyabhāskareṇa brahmaṇyabhāskarābhyām brahmaṇyabhāskaraiḥ brahmaṇyabhāskarebhiḥ
Dativebrahmaṇyabhāskarāya brahmaṇyabhāskarābhyām brahmaṇyabhāskarebhyaḥ
Ablativebrahmaṇyabhāskarāt brahmaṇyabhāskarābhyām brahmaṇyabhāskarebhyaḥ
Genitivebrahmaṇyabhāskarasya brahmaṇyabhāskarayoḥ brahmaṇyabhāskarāṇām
Locativebrahmaṇyabhāskare brahmaṇyabhāskarayoḥ brahmaṇyabhāskareṣu

Compound brahmaṇyabhāskara -

Adverb -brahmaṇyabhāskaram -brahmaṇyabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria