Declension table of ?brāhmyahuta

Deva

NeuterSingularDualPlural
Nominativebrāhmyahutam brāhmyahute brāhmyahutāni
Vocativebrāhmyahuta brāhmyahute brāhmyahutāni
Accusativebrāhmyahutam brāhmyahute brāhmyahutāni
Instrumentalbrāhmyahutena brāhmyahutābhyām brāhmyahutaiḥ
Dativebrāhmyahutāya brāhmyahutābhyām brāhmyahutebhyaḥ
Ablativebrāhmyahutāt brāhmyahutābhyām brāhmyahutebhyaḥ
Genitivebrāhmyahutasya brāhmyahutayoḥ brāhmyahutānām
Locativebrāhmyahute brāhmyahutayoḥ brāhmyahuteṣu

Compound brāhmyahuta -

Adverb -brāhmyahutam -brāhmyahutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria